Sri: Lakshmi Ashto:ththaram


Recitation by

H.H.Tridandi Chinna Srimannarayana Ramanuja Jeeyar Swamiji

   Click to Play the sloka
vande: padmakara:m prasanna vadana:m saubha:gyada:m bha:gyada:m
hastha:bhya:m abhayaprada:m maniganair na:na:vidhair bhu:shitha:m |
bhaktha:bhi:shta phalaprada:m harihara brahma:dibhis se:vitha:m
pa:rsve pankaja sankha padma nidhibhir yuktha:m sada: sakthibhihi ||
   Click to Play the sloka
sarasija nayane: saro:ja hasthe:
dhavalathara:msuka gandha ma:lya so:bhe: |
bhagavathi harivallabhe: mano:jne:
thribhuvana bhu:thikari prasi:da mahyam ||
1    Click to Play the sloka
prakruthim vikruthim vidya:m sarvabhu:tha hithaprada:m |
sraddha:m vibhu:thim surabhim nama:mi parama:thmika:m ||
2    Click to Play the sloka
va:cham padma:laya:m padma:m suchim sva:ha:m svadha:m sudha:m |
dhanya:m hiranmayi:m lakshmi:m nithyapusta:m vibha:vari:m ||
3    Click to Play the sloka
adithim cha dithim di:ptha:m vasudha:m vasudha:rini:m |
nama:mi kamala:m ka:ntha:m kshama:m kshi:ro:da sambhava:m ||
4    Click to Play the sloka
anugraha para:m ruddhim anagha:m hari vallabha:m |
aso:ka:m amrutha:m di:ptha:m lo:kaso:ka vina:sini:m ||
5    Click to Play the sloka
nama:mi dharma nilaya:m karuna:m lo:ka ma:tharam |
padma priya:m padma hastha:m padma:kshi:m padma sundari:m ||
6    Click to Play the sloka
padmo:d bhava:m padma mukhi:m padma na:bha priya:m rama:m |
padma ma:la:dhara:m de:vi:m padmini:m padma gandhini:m ||
7    Click to Play the sloka
punya gandha:m suprasanna:m prasa:da:bhi mukhi:m prabha:m |
nama:mi chandra vadana:m chandra:m chandra saho:dari:m ||
8    Click to Play the sloka
chathur bhuja:m chandra ru:pa:m indira:m indusi:thala:m |
a:hla:da janani:m pushtim siva:m sivakari:m sathi:m ||
9    Click to Play the sloka
vimala:m visva janani:m thushtim da:ridrya na:sini:m |
pri:thi pushkarini:m sa:ntha:m sukla ma:lya:mbara:m sriyam ||
10    Click to Play the sloka
bhaskari:m bilvanilaya:m vara:ro:ha:m yasasvini:m |
vasundhara:m uda:ra:nga:m harini:m he:mama:lini:m ||
11    Click to Play the sloka
dhana dha:nyakari:m siddhim sthraina saumya:m subhaprada:m |
nrupave:sma gatha:nanda:m varalakshmi:m vasuprada:m ||
12    Click to Play the sloka
subha:m hiranyapra:ka:ra:m samudra thanaya:m jaya:m |
nama:mi mangala:m de:vi:m vishnu vakshas sthala sthitha:m ||
13    Click to Play the sloka
vishnupathni:m prasanna:kshi:m na:ra:yana sama:sritha:m |
da:ridrya dhvansini:m de:vi:m sarvo:padrava va:rini:m ||
14    Click to Play the sloka
navadurga:m maha:ka:li:m brahma vishnu siva:thmika:m |
thrika:la jna:na sampanna:m nama:mi bhuvane:svari:m ||
   Click to Play the sloka
lakshmi:m kshi:ra samudra ra:ja thanaya:m sri:ranga dha:me:svari:m |
da:si:bhu:tha samastha de:va vanitha:m lo:kaika di:pa:nkura:m |
sriman manda kata:ksha labdha vibhava brahme:dra ganga:dhara:m |
thva:m thrailo:kya kutumbini:m sarasija:m vande: mukunda priya:m ||
   Click to Play the sloka
ma:thar nama:mi kamale: kamala:yatha:kshi
sri: vishnu hruth kamala va:sini viswava ma:thaha |
kshi:ro:daje: kamala ko:mala garbha gauri
lakshmi! prasi:da sathatham namatha:m saranye: ||
ithi sri: lakshmyashto:ththara sathana:ma stho:thram sampu:rnam |