Utthara Pi:tika:


Recitation by

H.H.Tridandi Chinna Srimannarayana Ramanuja Jeeyar Swamiji

1    Click to Play the sloka
ithi:dam ki:rthani:yasya ke:savasya maha:thmanaha |
na:mna:m sahasram divya:na:m ase:she:na praki:rthitham ||
2    Click to Play the sloka
ya idam srunuya:n nithyam yascha:pi pariki:rthaye:th |
na:subham pra:pnuya:th kinchith so: muthre:ha cha ma:navaha ||
3    Click to Play the sloka
ve:da:nthago: bra:hmanas sya:th kshathriyo: vijayi: bhave:th |
vaisyo: dhana samrudhassya:th su:dras sukham-ava:pnuya:th ||
4    Click to Play the sloka
dharma:rthi: pra:pnuyad dharmam artha:rthi: cha:rtham a:pnuya:th |
ka:ma:n ava:pnuya:th ka:mi: praja:rthi: cha:pnuya:th praja:ha ||
5    Click to Play the sloka
bhakthi:ma:n yas sado:ttha:ya suchis thadgatha-ma:nasaha |
sahasram va:sude:vasya na:mna:m e:thath praki:rthaye:th ||
6    Click to Play the sloka
yasah pra:pno:thi vipulam ya:thi pra:dha:nyam e:vacha |
achala:m sriyam a:pno:thi sre:yah pra:pno: thyanuththamam ||
7    Click to Play the sloka
na bhayam kvachid a:pno:thi vi:ryam thejascha vindathi |
bhavathyaro:go: dyuthima:n balaru:pa-guna:nvithaha ||
8    Click to Play the sloka
ro:ga:rtho: muchyathe: ro:ga:th baddho: muchye:tha bandhana:th |
bhaya:n muchye:tha bhi:thasthu muchye:da:panna a:padaha ||
9    Click to Play the sloka
durga:nyathitharathya:su purushah purusho:ththamam |
sthuvan na:masahasre:na nithyam Bhakthi samanvithaha ||
10    Click to Play the sloka
va:sude:va:srayo: marthyo: va:sude:va para:yanaha |
sarvapa:pa visuddha:thma: ya:thi brahma sana:thanam ||
11    Click to Play the sloka
na va:sude:va baktha:na:m asubham vidyathe: kvachith |
janma mruthyu jara: vya:dhi bhayam naivo:paja:yathe: ||
12    Click to Play the sloka
imam sthavam adhi:ya:naha sraddha: bhakthi samanvithaha |
yujye:tha:thma sukha ksha:nthi sri: dhruthi smruthi ki:rthibhihi ||
13    Click to Play the sloka
na kro:dho: na cha ma:thsaryam na lo:bho: na: asubha:mathihi |
bhavanthi krutha punya:na:m bhaktha:na:m purusho:ththame: ||
14    Click to Play the sloka
dyaus sachandra:rka nakshathram kham diso: bhu:r maho:dadhihi |
va:sude:vasya vi:rye:na vidhrutha:ni maha:thmanaha ||
15    Click to Play the sloka
sa sura:sura gandharvam sa yaksho:raga ra:kshasam |
jagadvase: varthathe:dam krushnasya sa chara:charam ||
16    Click to Play the sloka
indriya:ni mano: buddhihi sathvam the:jo: balam dhruthihi |
va:sude:va:thma ka:nya:huhu kshe:thram kshe:thrajna e:va cha ||
17    Click to Play the sloka
sarva:gama:na:m a:cha:rah prathamam parikalpithaha |
a:cha:ra prabhavo: dharmo: dharmasya prabhur achyuthaha ||
18    Click to Play the sloka
rushayah pitharo: de:va:ha maha:bhu:tha:ni dha:thavaha |
jangama:jangamam che:dam jagan na:ra:yano:dbhavam ||
19    Click to Play the sloka
yo:go: jna:nam thatha: sa:nkhyam vidya:s silpa:di karma cha |
ve:da:s sa:sthra:ni vijna:nam e:thath sarvam jana:rdana:th ||
20    Click to Play the sloka
e:ko: vishnur mahad bhu:tham pruthak bhu:tha:nyane:kasaha |
thri:n lo:ka:n vya:pya bhu:tha:thma: bhunkthe: visvabhug avyayaha ||
21    Click to Play the sloka
imam sthvam bhagavatho: vishno:r vya:se:na ki:rthitham |
pate:dya ichche:th purushaha sre:yah pra:pthum sukha:ni cha ||
22    Click to Play the sloka
visve:svaram ajam de:vam jagathah prabhum avyayam |
bhajanthi ye: pushkara:ksham na the: ya:nthi para:bhavam ||
na the: ya:nthi para:bhavam o:m nama ithi
Arjuna uva:cha -
23    Click to Play the sloka
padmapathra! visa:la:ksha! padmana:bha! suro:ththama! |
baktha:na:m anuraktha:na:m thra:tha bhava jana:rdana! ||
Sri Bhagava:n uva:cha -
24    Click to Play the sloka
yo: ma:m na:masahasre:na stho:thum ichchathi pa:ndava! |
so:ham e:ke:na slo:ke:na sthutha e:va na samsayaha ||
sthutha e:va na samsaya o:m nama ithi
Vya:sa uva:cha -
25    Click to Play the sloka
va:sana:d va:su:de:vasya va:sitham the: jagaththrayam |
sarva bhu:tha niva:so:si va:sude:va! namo:sthu the: ||
Sri va:sude:va! namo:sthu tha o:m nama ithi
Pa:rvathyuva:cha -
26    Click to Play the sloka
ke:no:pa:ye:na laghuna: vishno:r na:ma sahasrakam |
patyathe: pandithair nithyam sro:thum ichcha:myaham prabho:! ||
I:svara uva:cha -
27    Click to Play the sloka
sri:ra:ma ra:ma ra:me:thi rame:! ra:me mano:rame:! |
sahasra na:ma thath thulyam ra:ma na:ma vara:nane:! || 2 times
Sri: ra:mana:ma vara:nana o:m nama ithi
Brahmo:va:cha -
28    Click to Play the sloka
namo:s thvanantha:ya sahasra mu:rthaye:
sahasra pa:da:kshi siro:ru ba:have: |
sahasra na:mne: purusha:ya sa:svathe:
sahasrako:ti yuga dha:rine: namaha ||
sri: sahasrako:ti yugadha:rina o:m nama ithi
Sanjaya uva:cha
29    Click to Play the sloka
yathra yo:ge:svarah krushno: yathra pa:rtho: dhanur dharaha |
thathra sri:r vijayo: bhu:thihi dhruva: ni:thir mathir mama ||
Sri: Bhagava:n uva:cha
30    Click to Play the sloka
ananya:s chinthayantho: ma:m ye: jana:h paryupa:sathe: |
the:sha:m nithya:bhi yuktha:na:m yo:gakshe:mam vaha:myaham ||
31    Click to Play the sloka
parithra:na:ya sa:dhu:na:m vina:sa:ya cha dushkrutha:m |
dharma samsttha:pana:rtha:ya sambhava:mi yuge: yuge: ||
32    Click to Play the sloka
a:rtha: vishanna:s sithila:scha bhi:tha:ha
gho:re:shu cha: vya:dhishu varthama:na:ha |
sanki:rthya na:ra:yana sabdama:thram
vimuktha duhkha:ha sukhino: bhavanthi ||
33    Click to Play the sloka
yadakshara padabhrashtam ma:thra:hi:nam thu yad bhave:th |
thath sarvam kshamyatha:m de:va! na:ra:yana! namo:sthu the: ||
34    Click to Play the sloka
ka:ye:na va:cha: manase:ndriyairva:
budhya:thmana:va: prakruthe:s svabha:va:th
karo:mi yadyath sakalam parasmai
na:ra:yana:ye:thi samarpaya:mi || sri:manna:ra:yana:ye:thi samarpaya:mi
sarvam sri: krushna:rpanamasthu
O:m asmath gurubhyo: namaha