Srikaryam
Stho:thrams
Sri Vishnu Sahasra Na:ma Stho:thram
Sankshe:pa Ra:ma:ya
n
amu
Dha:ti:panchakam
Bhagavadgi:tha
Divya Prabhanda
Thiruppa
l
l
iyezhuchchi
Thiruppa:vai
Thiruppallandu
Write Us
|
Telugu
|
Hindi
|
Sri:lakshmi: ashto:ththara
s
athana:ma stho:thramu
Recitation by
H.H.Thridandi Chinna Sri:manna:ra:yana Ra:ma:nuja ji:yar Swa:miji
Sri: Vish
n
u sahasra na:ma stho:thram
Guru Pra:r
th
ana
Sri:lakshmi: ashto:ththara
s
athana:ma stho:thramu
Pu:rva Pi:
t
ika:
Sri: Vish
n
u sahasra na:ma stho:thram
Utthara Pi:
t
ika:
Slo:kas
Audio
slo:kas
1 - 10
11 - 16
1
prakruthim vikruthim vidya:m sarvabhu:tha hithaprada:m |
sraddha:m vibhu:thim surabhim nama:mi parama:thmika:m ||
2
va:cham padma:laya:m padma:m
s
uchim sva:ha:m svadha:m sudha:m |
dhanya:m hira
n
mayi:m lakshmi:m nithyapusta:m vibha:vari:m ||
3
adithim cha dithim di:ptha:m vasudha:m vasudha:ri
n
i:m |
nama:mi kamala:m ka:ntha:m kshama:m kshi:ro:da sambhava:m ||
4
anugraha para:m ruddhim anagha:m hari vallabha:m |
a
s
o:ka:m amrutha:m di:ptha:m lo:ka
s
o:ka vina:
s
ini:m ||
5
nama:mi dharma nilaya:m karu
n
a:m lo:ka ma:tharam |
padma priya:m padma hastha:m padma:kshi:m padma sundari:m ||
6
padmo:d bhava:m padma mukhi:m padma na:bha priya:m rama:m |
padma ma:la:dhara:m de:vi:m padmini:m padma gandhini:m ||
7
pu
n
ya gandha:m suprasanna:m prasa:da:bhi mukhi:m prabha:m |
nama:mi chandra vadana:m chandra:m chandra saho:dari:m ||
8
chathur bhuja:m chandra ru:pa:m indira:m indu
s
i:thala:m |
a:hla:da janani:m pushtim
s
iva:m
s
ivakari:m sathi:m ||
9
vimala:m vi
s
va janani:m thushtim da:ridrya na:
s
ini:m |
pri:thi pushkari
n
i:m
s
a:ntha:m
s
ukla ma:lya:mbara:m
s
riyam ||
10
bhaskari:m bilvanilaya:m vara:ro:ha:m ya
s
asvini:m |
vasundhara:m uda:ra:nga:m hari
n
i:m he:mama:lini:m ||
slo:kas
1 - 10
11 - 16