Srikaryam
Stho:thrams
Sri Vishnu Sahasra Na:ma Stho:thram
Sankshe:pa Ra:ma:ya
n
amu
Dha:ti:panchakam
Bhagavadgi:tha
Divya Prabhanda
Thiruppa
l
l
iyezhuchchi
Thiruppa:vai
Thiruppallandu
Write Us
|
Telugu
|
Hindi
|
S
ri: Vish
n
u sahasra na:ma stho:thram
Recitation by
H.H.Thridandi Chinna Sri:manna:ra:yana Ra:ma:nuja ji:yar Swa:miji
Sri: Vish
n
u sahasra na:ma stho:thram
Guru Pra:r
th
ana
Sri:lakshmi: ashto:ththara
s
athana:ma stho:thramu
Pu:rva Pi:
t
ika:
Sri: Vish
n
u sahasra na:ma stho:thram
Utthara Pi:
t
ika:
Introduction
Slo:kas
Meanings
Slo:ka And Star
Audio
Search
More
Pu:rva Pi:tika:
Stho:thram
Utthara Pi:tika:
slo:kas
1 - 10
11 - 20
21 - 30
31 - 40
41 - 50
51 - 60
61 - 70
71 - 80
81 - 90
91 - 100
101 - 108
1
Slo:ka:s
vi
s
vam vish
n
ur vashatka:ro: bhu:tha bhavya bhavath prabhuhu |
bhu:thakrud bhu:thabhrud bha:vo: bhu:tha:thma bhu:tha bha:vanaha ||
2
pu:tha:thma parama:thma: cha muktha:na:m parama:gathihi |
avyayah purushas sa:kshi: kshe:thrajno: akshara e:va cha ||
3
yo:go: yo:gavida:m ne:tha: pradha:na purushe:
s
varaha |
na:rasimha vapu
s
s
ri:ma:n ke:
s
avah purusho:ththmaha ||
4
sarva
s
s
arva
s
s
ivas sttha:
n
uhu bhu:tha:dir nidhir avyayaha |
sambhavo: bha:vano: bhartha: prabhavah prabhur i:
s
varaha ||
5
s
vayambhu:
s
s
ambhur a:dithyah pushkara:ksho: maha:svanaha |
ana:di nidhano: dha:tha: vidha:tha: dha:thur uththamaha ||
6
aprame:yo: hrushi:ke:
s
ah padmana:bho:maraprabhuhu |
vi
s
vakarma: manus thvashta: stthavish
t
as stthaviro: dhruvaha ||
7
agra:hya
s
s
a:
s
vathah krush
n
o: lo:hitha:kshah prathardanaha |
prabhu:thas thrikakub dha:ma pavithram manga
l
am param ||
8
i:
s
a:nah pra:
n
adah pra:
n
o: jye:sh
t
a
s
s
re:sh
t
ah praja:pathihi |
hira
n
yagarbho: bhu:garbho: ma:dhavo: madhusu:danaha ||
9
i:
s
varo: vikrami: dhanvi: me:dha:vi: vikramah kramaha |
anuththamo: dura:dharshaha kruthajnah kruthir a:thmava:n ||
10
sure:
s
a
s
s
ara
n
am
s
arma vi
s
vare:tha:h praja: bhavaha |
ahas samvathsaro: vya:
l
aha prathyayas sarva dar
s
anaha ||
slo:kas
1 - 10
11 - 20
21 - 30
31 - 40
41 - 50
51 - 60
61 - 70
71 - 80
81 - 90
91 - 100
101 - 108