Pu:rva Pi:tika:


Recitation by

H.H.Tridandi Chinna Srimannarayana Ramanuja Jeeyar Swamiji

1    Click to Play the sloka
sukla:mbara dharam vishnum sasivarnam chathur bhujam |
prasanna vadanam dhya:ye:th sarva vighno:pa sa:nthaye: ||
2    Click to Play the sloka
yasya dvirada vakthra:dya:h pa:rishadya:h parassatham |
vighnam nighnanthi sathatham vishvakse:nam thama:sraye: ||
3    Click to Play the sloka
vya:sam vasishtanaptha:ram sakthe:h pauthram akalmasham |
para:sara:thmajam vande: sukatha:tham thapo:nidhim ||
4    Click to Play the sloka
vya:sa:ya vishnuru:pa:ya vya:saru:pa:ya vishnave: |
namo: vai bramhanidhaye: va:sishta:ya namo: namaha ||
5    Click to Play the sloka
avika:ra:ya suddha:ya nithya:ya parama:thmane: |
sadaika ru:pa ru:pa:ya vishnave: sarvajishnave: ||
6    Click to Play the sloka
yasya smarana ma:thre:na janma samsa:ra bandhana:th |
vimuchyathe: namas thasmai vishnave: prabha vishnave: ||

o:m namo: vishnave: prabha vishnave:

sri: vaisampa:yana uva:cha –

7    Click to Play the sloka
sruthva: dharma:n aseshe:na pa:vana:ni cha sarvasaha |
yudhishtiras sa:nthanavam punare:va:bhya bha:shatha ||

yudhishtira uva:cha –

8    Click to Play the sloka
kime:kam daivatham lo:ke: kim va:pye:kam para:yanam |
sthuvanthah kam kam archanthah pra:pnuyur ma:nava:ssubham ||
9    Click to Play the sloka
ko: dharmas sarva dharma:na:m bhavathah paramo: mathaha |
kim japan muchyathe: janthur janma samsa:ra bandhana:th ||

sri: bhi:shma uva:cha –

10    Click to Play the sloka
jagath prabhum de:va de:vam anantham purusho:ththamam |
sthuvan na:ma sahasre:na purushas sathatho:ththithaha ||
11    Click to Play the sloka
thame:va cha:rchayan nithyam bhakthya: purusham avyayam |
dhya:yan sthuvan namasyamscha yajama:nas thame:va cha ||
12    Click to Play the sloka
ana:di nidhanam vishnum sarvalo:ka mahe:svaram |
lo:ka:dhyaksham sthuvan nithyam sarva duhkha:thigo: bhave:th ||
13    Click to Play the sloka
brahmanyam sarva dharmajnam lo:ka:na:m ki:rthi vardhanam |
lo:kana:tham mahadbhu:tham sarvabhu:tha bhavo:d bhavam ||
14    Click to Play the sloka
e:sha me: sarva dharma:na:m dharmo:dhikathamo: mathaha |
yadbhakthya: pundari:ka:ksham sthavair arche:n narassada: ||
15    Click to Play the sloka
paramam yo: mahaththe:jaha paramam yo: mahaththapaha |
paramam yo: mahadbramha paramam yah para:yanam ||
16    Click to Play the sloka
pavithra:na:m pavithram yo: mangala:na:m cha mangalam |
daivatham de:vatha:na:m cha bhu:tha:na:m yo:vyayah pitha: ||
17    Click to Play the sloka
yatha ssarva:ni bhu:tha:ni bhavanthya:di yuga:game: |
yasmimscha pralayam ya:nthi punare:va yugakshaye: ||
18    Click to Play the sloka
thasya lo:kapradha:nasya jaganna:dhasya bhu:pathe: |
vishno:r na:ma sahasram me: srunu pa:pa bhaya:paham ||
19    Click to Play the sloka
ya:ni na:ma:ni gauna:ni vikhya:tha:ni maha:thmanaha |
rushibhih parigi:tha:ni tha:ni vakshya:mi bhu:thaye: ||
20    Click to Play the sloka
vishno:r na:ma sahasrasya ve:davya:so: maha:n rushihi |
chando:nushtup thatha: de:vo: bhagava:n de:vaki:suthaha ||
21    Click to Play the sloka
amrutha:m su:dbhavo: bi:jam sakthir de:vaki nandanaha |
thrisa:ma: hrudayam thasya sa:nthyarthe: viniyujyathe: ||
22    Click to Play the sloka
vishnum jishnum maha:vishnum prabha vishnum mahe:svaram |
ane:karu:pa daithya:ntham nama:mi purusho:ththamam ||
23   Click to Play the sloka
asya sri:vishno:r divya sahasra na:ma stho:thra maha:manthrasya, sri: ve:davya:so: bhagava:n rushihi, anushtup chandaha, sri: maha: vishnuh parama:thma: sri:manna:ra:yano: de:vatha:, amrutha:m su:dbhavo: bha:nurithi bi:jam, de:vaki: nandanas srashte:thi sakthihi, udbhavaha ksho:bhano: de:va ithi paramo: manthraha, sankha bhrunnandaki: chakri:thi ki:lakam, sa:rnga dhanva: gada:dhara ithyasthram, ratha:ngapa:nir aksho:bhya ithi ne:thram, thrisa:ma: sa:magas sa:me:thi kavacham, a:nandam para brahme:thi yo:nihi, ruthussudarsanah ka:la ithi digbandhaha, sriviswaru:pa ithi dhya:nam, sri: maha: vishnu kainkarya ru:pe: sri: sahasra na:ma jape: viniyo:gaha||

Dhya:nam

24    Click to Play the sloka
kshi:ro:danvath prade:se: suchimani vilasath saikathe: maukthika:na:m
ma:la: kluptha:sanasthaha sphatika mani nibhair maukthikair manditha:ngaha |
subhrair abhrair adabhrair upari virachithair muktha pi:yu:sha varshaihi
a:nandi: nah puni:ya:d arinalina gada: sankha pa: nir mukundaha ||
25    Click to Play the sloka
bhu:hpa:dau yasya na:bhir viyad asuranilas chandra su:ryau cha ne:thre:
karna: va:sa: ssiro:dyaur mukhamapi dahano: yasya va:sthe:yam abdhihi |
anthastham yasya viswam sura nara khaga go: bho:gi gandharva daithyaihi
chithram ram ramyathe: tham thribhuvana vapusham vishnumi: sam nama:mi ||
26    Click to Play the sloka
sa:ntha:ka:ram bhujaga sayanam padmana:bham sure: sam
viswa:ka:ram gagana sadrusam me:ghavarnam subha:ngam |
lakshmi:ka:ntham kamala nayanam yo:gi hruddhya:na gamyam
vande: vishnum bhava bhaya haram sarva lo:kaika na: tham ||
27    Click to Play the sloka
me:ghasya:mam pi:tha kause:ya va:sam
sri:vathsa:nkam kausthubho:d bha:sitha:ngam |
punyo:pe:tham pundari:ka:ya tha:ksham
vishnum vande: sarva lo:kaika na: tham ||
28    Click to Play the sloka
sa sankha chakram sa kiri:ta kundalam
sa pi:tha vasthram sarasi:ru he:kshanam |
saha:ra vakshasthala so:bhi kausthubham
nama:mi vishnum sirasa: chathur bhujam ||